भक्तामर स्तोत्र | Bhaktamber Strotra

श्री आदिनाथाय नमः

Bhaktamber Strotra

 

Bhaktamber Strotra

भक्तामर स्तोत्रम्

श्रीमन्मानतुङ्गाचार्यविरचित वसन्ततिलका

भक्तामर स्तोत्र

भक्तामर प्रणतमौलि मणिप्रभाणा- मुद्द्योतकं दलित-पापतमो-वितानम् ।

सम्यक्प्रणम्य जिनपादयुगं युगादा- वालम्बनं ‘भवजले पततां जनानाम् ||१||

यः संस्तुतः सकलवाङ्मयतत्त्वबोधा- दुद्भूत-बुद्धि-पटुभिः सुरलोकनाथैः ।

स्तोत्रैर्जगत्त्रितय चित्त हरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥

बुद्धया विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगत त्रपोऽहम् ।

बालं विहाय जलसंस्थितमिन्दुबिम्ब- मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥

वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया ।

कल्पान्त – कालपवनोद्धत – नक्र चक्रं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥

सोऽहं तथापि तव भक्तिवशान्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ।

प्रीत्याऽत्मवीर्यमविचार्य मृगी मृगेन्द्रं, नाभ्येति किं निजशिशोः परिपालनार्थम् ||५||

अल्पश्रुतं श्रुतवतां परिहास -धाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।

यत्कोकिलः किल मधौ मधुरं विरौति, तच्चाम्रचारुकलिका निकरैकहेतु ॥६॥

त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,  पापं क्षणात् क्षय-मुपैति शरीरभाजाम् ।

आक्रान्त लोक मलिनीलमशेषमाशु, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥

मत्वेति नाथ ! तव संस्तवनं मयेद- मारभ्यते तनुधियाऽपि तव प्रभावात् ।

चेतो हरिष्यति सतां नलिनीदलेषु , मुक्ताफलद्युतिमुपैति ननूद-बिन्दुः ॥८॥

आस्तां तव स्तवनमस्तसमस्त – दोषं, त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति ।

दूरे सहस्रकिरणः कुरुते प्रभैव , पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥

नात्यद्भुतं भुवन-भूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः ।

तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ? ॥१०॥

दृष्ट्वा भवन्तमनिमेषविलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः ।

पीत्वा पयः शशिकरद्युति- दुग्धसिन्धोः, क्षारं जलं जलनिधेरसितुं क इच्छेत् ? ॥११॥

यैः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैक ललामभूत !

तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति ||१२||

वक्त्रं क्व ते सुर-नरोरग – नेत्रहारि, निःशेष निर्जित – जगत्त्रितयोपमानम् ।

बिम्बं कलङ्क-मलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डु – पलाश-कल्पम् ॥१३॥

सम्पूर्ण – मण्डल – शशाङ्क – कलाकलाप- शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति ।

ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम् ॥१४॥

चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि- नतं मनागपि मनो न विकारमार्गम् ।

कल्पान्त – काल – मरुता चलिताचलेन, किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥

निर्धूम-‘वर्तिरपवर्जित- तैलपूरः , कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि ।

गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥

नास्तं कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति ।

नाम्भोधरोदर निरुद्ध महाप्रभावः,सूर्यातिशायि-महिमाऽसि मुनीन्द्र ! लोके ॥१७॥

 नित्योदयं दलित- मोह- महान्धकारं, गम्यं न राहुवदनस्य न वारिदानाम् ।

विभ्राजते तव मुखाब्जमनल्प- कान्ति, विद्योतयज्जगदपूर्व शशाङ्क बिम्बम् ॥१८॥

किं शर्वरीषु शशिनाह्नि विवस्वता वा ? युष्ममुखेन्दु- दलितेषु तमःसु नाथ ! ।

निष्पन्नशालिवनशालिनि जीवलोके, कार्यं कियज्जलधरैर्जलभार-नप्रैः ॥१९॥

ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु ।

“तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ||२०||

मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति ।

किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता ।

सर्वा दिशो दधति भानि सहस्ररश्मिं, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥

त्वामामनन्ति मुनयः परमं पुमांस- मादित्यवर्णममलं तमसः पुरस्तात् ।

त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं, नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३॥

त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं, ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् ।

योगीश्वरं विदित योगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४||

बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्- त्वं शङ्करोऽसि भुवनत्रय- शङ्करत्वात् ।

धातासि धीर ! शिवमार्गविधेर्विधानाद् , व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ||२५||

तुभ्यं नमस्त्रिभुवनार्ति हराय नाथ ! तुभ्यं नमः क्षितितलामल भूषणाय ।

तुभ्यं ‘नमस्त्रिजगतः परमेश्वराय , तुभ्यं नमो जिन ! भवोदधि-शोषणाय ||२६||

को विस्मयोऽत्र यदि नामगुणैरशेष- स्त्वं संश्रितो निरवकाशतया मुनीश ! ।

दोषैरुपात्त – विविधाश्रय जात – गर्वैः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥

उच्चैरशोकतरुसंश्रित-  मुन्मयूख- माभाति रूपममलं  भवतो नितान्तम् ।

स्पष्टोल्लसत्किरणमस्त  तमोवितानं , बिम्बं रवेरिव पयोधर  पार्श्ववर्ति ॥२८॥

सिंहासने मणिमयूखशिखाविचित्रे , विभ्राजते तव वपुः कनकावदातम् ।

बिम्बं  वियद्विलसदंशुलतावितानं ,तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९॥

कुन्दावदात– चलचामर – चारु – शोभं , विभ्राजते तव वपुः कलधौतकान्तम् । 

उद्यच्छशाङ्क शुचिनिर्झर वारिधार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥

छत्रत्रयं तव विभाति शशाङ्ककान्त- मुच्चैः स्थितं स्थगित भानुकर प्रतापम् ।

मुक्ताफल – प्रकर – जाल – विवृद्ध-शोभं, प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥

गम्भीरतार रव पूरित दिग्विभाग-  स्त्रैलोक्यलोक – ‘शुभसङ्गम भूतिदक्षः ।

सद्धर्मराजजय घोषण- घोषकः सन्, खे दुन्दुभि ध्र्वनति ते यशसः प्रवादी ||३२||

मन्दार सुन्दर नमेरु सुपारिजात- सन्तानकादि कुसुमोत्कर-वृष्टिरुद्घा ।

गन्धोदविन्दुशुभ मन्दमरुत्प्रपाता, दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३॥

‘शुम्भत्प्रभा- वलय- भूरि-विभा विभोस्ते, लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ।

प्रोद्यद्दिवाकर निरन्तर भूरि ‘संख्या, दीप्त्या जयत्यपि निशामपि सोम सौम्या ||३४||

स्वर्गापवर्ग- गममार्ग- विमार्गणेष्टः, सद्धर्म-तत्त्व-कथनैक- पटुस्त्रिलोक्याः ।

दिव्यध्वनि-र्भवति ते विशदार्थसर्व- भाषा-स्वभाव-परिणाम- गुणैः प्रयोज्यः ||३५||

उन्निद्रहेमनवपङ्कज पुञ्जकान्ति, पर्युल्लसन्नखमयूख शिखाभिरामौ ।

पादौ पदानि तव यत्र जिनेन्द्रधत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति ||३६||

इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य ।

यादृक् प्रभा दिनकृतः प्रहतान्धकारा,तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ||३७||

श्च्योतन्मदाविल – विलोल कपोलमूल- मत्तभ्रमद्भ्रमर – नाद – विवृद्ध – कोपम् ।

ऐरावताभमिभ ‘मुद्धतमापतन्तं, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ||३८||

भिन्नेभकुम्भ – गलदुज्ज्वल – शोणिताक्त- मुक्ताफल – प्रकर – भूषित – भूमिभागः ।

बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३९॥

कल्पान्तकाल पवनोद्धत – वह्निकल्पं, दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् ।

विश्वं जिघत्सुमिव सम्मुखमापतन्तं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥

रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ।

आक्रामति क्रमयुगेण निरस्तशङ्क- स्त्वन्नाम – नागदमनी हृदि यस्य पुंसः ॥४१॥

वल्गत्तुरङ्ग गजगर्जित भीमनाद- माजौ बलं बलवता ‘मरि-भूपतीनाम् ।

उद्यद्दिवाकरमयूखशिखापविद्धं, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥४२॥

कुन्ताग्रभिन्न- गजशोणित- वारिवाह- वेगावतार- तरणातुर- योधभीमे ।

युद्धे जयं विजितदुर्जयजेयपक्षा- स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥४३॥

अम्भोनिधौ क्षुभितभीषण नक्र-चक्र-पाठीनपीठ-भयदोल्वण- वाडवाग्नौ ।

रङ्गत्तरङ्ग शिखरस्थित यानपात्रा- स्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४४॥

उद्भूतभीषण जलोदर भार भुग्राः, शोच्यां दशामुपगताश्च्युतजीविताशाः ।

त्वत्पादपङ्कजरजोऽमृत दिग्धदेहा,मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ||४५ ||

आपादकण्ठमुरुशृङ्खल वेष्टिताङ्गा, गाढं बृहन्निगडकोटिनिघृष्ट-जंघा: ।

त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबन्धभया भवन्ति ॥४६॥

मत्तद्विपेन्द्र – मृगराज दवानलाहि- संग्राम वारिधि महोदर बन्धनोत्थम् ।

तस्याशु नाशमुपयाति भयं भियेव, “यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥

स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां, भक्त्या मया विविधवर्ण-विचित्रपुष्पाम् ।

धत्ते जनो य इह कण्ठगतामजस्रं , तं  मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४८॥

*****

 भक्तामर स्तोत्र (हिन्दी) 

 दर्शन-पाठः

Leave a Comment

error: Content is protected !!